Durga Kavach is a collection of special shlokas from the Markandey Purana and is part of the Durga Saptashti. Chanting Durga Kavach during the Navratras is considered auspicious by the devotees of Durga Ma.
Durga Kavach
Atha DevyaaH Kavacham.h
AUM Asya Shrii Chandii Kavachasya
Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah
AUM Namash Chandikaayai
Maarkandeya Uvaacha
AUM Yadh_goohyaM Paramam Loke
Sarva Rakshaakaram NR^iNaam.h
Yaanna Kasya_chidaa_khyaatam
Tanme Bruuhi Pitaamaha 1
Brahmo Vaach
Asti Goohya_tamam Vipra
Sarva bhuuto pakaa_rakam.h
Devya_astu kavacham punyam
takshinash_va Mahaamune 2
Prathamam Shailaputrii cha
DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti
Kushmaan_deti Chatur_thakam.h 3
Panchamam S_kandamaateti
Shha_shhtham Kaatyaa_yaniiti cha
Saptamam Kaala_raatrii_ti
Mahaa_gaurii_ticha_ashhtamam.h 4
Navamam Siddhi_daatrii cha
Nava_durgaah Prakiir_titaah
Uktaan_yetaani naamaani
brahma_naiva mahaat_manaa 5
Agninaa Dahya_maanastu
Shatrumadhye Gato Ra_Ne
Vishha_me Durgame chaiva
bhayaarh Sharanam Gataah 6
Na Teshhaa.n Jaayate
Kinchi_da_shubham_rana_sam_kaTe
Naapadam Tasya Pashyaami
Shoka_duhkha_bhayam na hi 7
Yaistu Bhaktyaa Smritaa Nuunam
Teshhaa.n vR^iddhiH Prajaayate
Ye Tvaan Smaranti Deveshi
Rakshase Taanna Sam_shayah 8
Preta_samsthaa tu Chaamundaa
Vaaraahii Mahishhaasanaa
Aindrii Gaja_samaa_ruuDhaa
Vaishhnavii Garuda_asanaa 9
Maaheshvarii vR^ishhaaruuDhaa
Kaumaarii Shikhi_vaahanaa
LakshmiiH Padmaasanaa
Devii Padmahastaa Hari Priyaa 10
Shvetaruupa_dharaa Devii
Iishvarii vR^ishha_vaahanaa
Braahmii hamsa_samaaruuDhaa
Sarvaa_bharana_bhuush_hitaa 11
Ityetaa Maatarah Sarvaah
Sarvayoga Saman_vitaah
Naanaa_bharana_shobhaaghyaa
naanaa_ratno pasho_bhitaah 12
dR^itiyante RathamaaruuDhaa
Devyah Krodha_samaa_kulaah
ShaN^khaM Chakram Gadaa.n
Shakti.n Halamcha Musalaayudhamh 13
Khetakam Tomaram Chaiva
Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha
Shaaraam_aayudha_muttamam.h 14
Daityaanaa.n Dehanaashaaya
Bhaktaa_naama_bhayaaya cha
Dhaarayantya_ayudhaa_niitthaM
Devaanaa.n cha Hitaaya vai 15
Namaste.astu Mahaaraudre
Mahaa_ghora_paraakrame
Mahaabale Mahotsaahe
Mahaa_bhayavinaashini 16
Traahi maa.n Devi Dushhprekshye
Shatruunaa.n bhayavar_dhini
Praachyaa.n Rakshatu Maa_maindrii
Aagney_yaam_agni_devataa 17
Dakshine.avatu Vaaraahii
nai_rityaa.n khadga_dhaarinii
Pratiichyaa.n Vaarunii Rakshed.h
Vaayavyaa.n mRiga_vaahinii 18
Udiichyaa.n Paatu Kaumaarii
Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe
dadhastaad.h Vaishhnavii Tathaa 19
Evam Dasha Disho Rakshech_chaamundaa
Shava_vaahanaa yaa me
Chaagratah Paatu Vijayaa
Paatu pR^ishhThatah 20
Ajitaa Vaama Paarshve tu
Dakshine Chaaparaajitaa
Shikhaamu_dyotinii Rakshedumaa
Muurdhini Vyavasthitaa 21
Maalaadharii LalaaTe cha
Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvor_madhye
Yama_ghantaa cha Naasike 22
ShaN^khinii chak_shu_shhor_madhye
Shrotrayorrdvaa_vaasinii
Kapolau Kaalikaa Rakshet_karnamuule
tu ShaaN^karii 23
Naasikaayaa.n Sugandhaa cha
Uttaroshh_the cha Charchikaa
Adhare Chaam_R^itakalaa
Jihvaa_yaa.n cha Sarasvatii 24
Dantaan.h Rakshatu Kaumarii
kanthadeshe tu chandikaa
Ghantikaa.n Chitra_ghantaa cha
Mahaa_maayaa cha Taaluke 25
Kaamaakshii Chibukam Rakshed.h
Vaacham me SarvamaN^galaa
Griivaayaa.n Bhadrakaalii cha pR^ishh
Tha_vamshe Dhanur_dharii 26
Niilagriivaa BahihkanThe
Nalikaa.n Nalakuubarii
S_kandhayoh KhaN^ginii Rakshed.h
Baahuu me Vajradhaarinii 27
Hastayordan_dinii Rakshed_ambikaa
ChaaN^guliishhu cha
NakhaaJN_chhuuleshvarii
Rakshet_kukshau_rakshet_kuleshvarii 28
S_tanau_rakshen_mahaadevii
Manahshoka_vinaashinii
HR^idaye Lalitaa Devii
Udare Shuula_dhaariNii 29
Naabhau cha Kaaminii Rakshed.h
GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me
DhraM Gude Mahishha_vaahinii 30
KaTiyaa.n Bhagavatii Rakshej_jaanunii
Vindhya_vaasinii
JaN^ghe MahaabalaaRakshet_
sarvakaama_pradaayinii 31
Gulpha_yornaarasi.nhii cha
Paada_pR^ishhThe tu Taijasii
PaadaaN^guliishhu Shrii
Rakshet_paadaadha_stala_vaasinii 32
Nakhaan.h Damshh_Traakaraalii cha
keshaa.nsh{}chaivo{dhva}.rkeshinii
Roma_kuupeshhu Kauberii
TvachaM Vaagiishvarii tathaa 33
Raktama_jjaava_saamaan_saan_
yasthi_medaa.nsi Paarvatii
Antraani Kaala_raatrishcha
Pittam cha Mukutesh_varii 34
Padmaavatii Padmakoshe Kaphe
Chuu_DaamaNis_tathaa
Jvaalaamukhii Nakha_jvaalaa_
mabhedyaa Sarva_sandhi_shhu 35
Shukram Brahmaani me
Rakshech_chhaayaa.n
Chhatresh_varii tathaa Aham_kaaram
Mano Buddhi.n Rakshen_me Dharma_dhaarinii 36
PraaNaapaanau Tathaa
Vyaanam_udaanam cha Samaa_na_kam.h
Vajra_hastaa cha meRakshet.h_
praanam Kalyaana_shobhanaa 37
Rase Ruupe cha Gandhe cha
Shabde Sparshe cha Yoginii
Sattvam Rajasta_mashchaiva
Rakshen_naaraayaNii sadaa 38
Aayuu Rakshatu Vaaraahii
Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha
Dhanam Vidyaa.n cha Chakrinii 39
Gotra_mindraani me Rakshet_
pashuunme Raksha Chandike
Putraan.h Rakshenmahaa_lakshmiir
bhaaryaa.n Rakshatu Bhairavii 40
Panthaanam Supathaa rakshen_
maargam Kshemakarii tathaa
Raajadvaare Mahaa_lakshmiir_
vijayaa Sarvatah Sthitaa 41
Rakshaa_hiinam tu Yatsthaa_nam
Varjitam Kavachena tu
Tatsarvam Raksha me Devi
Jayantii Paapa_naashinii 42
Pada_mekam na Gach_chhettu
Yadiichchhech_chhu_bhamaat_manah
Kavache_naa vR^ito NityaM
Yatra Yatraiva Gachchhati 43
Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah
Yam Yam Chinta_yate Kaamam
Tam Tam Praapnoti nish_chitam.h .
Paramaish_varya_matulam Praapsyate Bhuutale Pumaan.h 44
Nirbhayo Jaayate martyah
samgraa_meshhva_paraajitaH
Trailokye tu Bhavet_puujyah
Kavache_naav_R^itah Pumaan.h 45
Idam tu Devyaah Kavacham
Devaa_naamapi Durlabham.h
Yah PaThet.h_prayato Nityam
Trisandhyam Shraddhayaan_vitah 46
Daivii Kalaa Bhavet_tasya
Trailokyeshhva_paraajitah
Jiived.h Varshhashatam
saagrama_pamR^ityuvi_varjitah 47
Nashyanti Vyaadhayah Sarve
Luutaa_vispho_Takaadayah
Sthaavaram JaN^gamam Chaiva
KR^itrimam Chaapi Yadvishham.h 48
Abhi_chaaraani Sarvaani
Mantra_yantraani Bhuutale
Bhuu_charaah Khe_charaash_chaiva_
jalajaash_chopa_deshikaah 49
Sahajaa Kulajaa Maalaa
Daakinii Shaakinii Tathaa
Antariksha_charaa Ghoraa
Daakin_yashcha MahaabalaaH 50
Graha_bhuuta_pishaachaa_shcha
Yaksha_gandharva_raakshasaah
Brahma_raakshasa_vetaalaah
Kushhmaandaa Bhairavaadayah 51
Nashyanti Darshanaattasya
Kavache HR^idi Samsthite
Maano_nnatir_bhaved.h Raag_
yastejov_R^iddhikaram Param.h 52
Yashasaa vard_dharte so.api
Kiirti Mandita_bhuutale
Japet_sapta_shatii.n Chandii.n
kR^itvaa tu Kavacham Puraa 53
Yaavad_bhuu_mandalam
Dhatte Sashaila_vanakaana_nam.h
Taavattishh_Thati medinyaa.n
Santatih Putra Pautrikii 54
Dehaante Paramam S_thaanam
Yatsu_rai_rapi Durlabham.h
Praapnoti Purushho Nityam
Mahaamaayaa PrasaadataH 55
Labhate Paramam Ruupam
Shivena Saha Modate .. AUM 56
Audio Track of this Kavach sung by the renowned Dhrupad vocalist brothers Ramakant and Umakant Gundecha.
|
|
No comments:
Post a Comment